Declension table of ?vibhūvas

Deva

NeuterSingularDualPlural
Nominativevibhūvat vibhūṣī vibhūvāṃsi
Vocativevibhūvat vibhūṣī vibhūvāṃsi
Accusativevibhūvat vibhūṣī vibhūvāṃsi
Instrumentalvibhūṣā vibhūvadbhyām vibhūvadbhiḥ
Dativevibhūṣe vibhūvadbhyām vibhūvadbhyaḥ
Ablativevibhūṣaḥ vibhūvadbhyām vibhūvadbhyaḥ
Genitivevibhūṣaḥ vibhūṣoḥ vibhūṣām
Locativevibhūṣi vibhūṣoḥ vibhūvatsu

Compound vibhūvat -

Adverb -vibhūvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria