Declension table of ?vibhūvarman

Deva

MasculineSingularDualPlural
Nominativevibhūvarmā vibhūvarmāṇau vibhūvarmāṇaḥ
Vocativevibhūvarman vibhūvarmāṇau vibhūvarmāṇaḥ
Accusativevibhūvarmāṇam vibhūvarmāṇau vibhūvarmaṇaḥ
Instrumentalvibhūvarmaṇā vibhūvarmabhyām vibhūvarmabhiḥ
Dativevibhūvarmaṇe vibhūvarmabhyām vibhūvarmabhyaḥ
Ablativevibhūvarmaṇaḥ vibhūvarmabhyām vibhūvarmabhyaḥ
Genitivevibhūvarmaṇaḥ vibhūvarmaṇoḥ vibhūvarmaṇām
Locativevibhūvarmaṇi vibhūvarmaṇoḥ vibhūvarmasu

Compound vibhūvarma -

Adverb -vibhūvarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria