Declension table of ?vibhū_ū

Deva

FeminineSingularDualPlural
Nominativevibhū_ūḥ vibhū_vau vibhū_vaḥ
Vocativevibhū_u vibhū_vau vibhū_vaḥ
Accusativevibhū_ūm vibhū_vau vibhū_ūḥ
Instrumentalvibhū_vā vibhū_ūbhyām vibhū_ūbhiḥ
Dativevibhū_vai vibhū_ūbhyām vibhū_ūbhyaḥ
Ablativevibhū_vāḥ vibhū_ūbhyām vibhū_ūbhyaḥ
Genitivevibhū_vāḥ vibhū_voḥ vibhū_ūnām
Locativevibhū_vām vibhū_voḥ vibhū_ūṣu

Compound vibhū_u - vibhū_ū -

Adverb -vibhū_u

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria