Declension table of ?vibhūtvasamarthana

Deva

NeuterSingularDualPlural
Nominativevibhūtvasamarthanam vibhūtvasamarthane vibhūtvasamarthanāni
Vocativevibhūtvasamarthana vibhūtvasamarthane vibhūtvasamarthanāni
Accusativevibhūtvasamarthanam vibhūtvasamarthane vibhūtvasamarthanāni
Instrumentalvibhūtvasamarthanena vibhūtvasamarthanābhyām vibhūtvasamarthanaiḥ
Dativevibhūtvasamarthanāya vibhūtvasamarthanābhyām vibhūtvasamarthanebhyaḥ
Ablativevibhūtvasamarthanāt vibhūtvasamarthanābhyām vibhūtvasamarthanebhyaḥ
Genitivevibhūtvasamarthanasya vibhūtvasamarthanayoḥ vibhūtvasamarthanānām
Locativevibhūtvasamarthane vibhūtvasamarthanayoḥ vibhūtvasamarthaneṣu

Compound vibhūtvasamarthana -

Adverb -vibhūtvasamarthanam -vibhūtvasamarthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria