Declension table of ?vibhūtimāhātmya

Deva

NeuterSingularDualPlural
Nominativevibhūtimāhātmyam vibhūtimāhātmye vibhūtimāhātmyāni
Vocativevibhūtimāhātmya vibhūtimāhātmye vibhūtimāhātmyāni
Accusativevibhūtimāhātmyam vibhūtimāhātmye vibhūtimāhātmyāni
Instrumentalvibhūtimāhātmyena vibhūtimāhātmyābhyām vibhūtimāhātmyaiḥ
Dativevibhūtimāhātmyāya vibhūtimāhātmyābhyām vibhūtimāhātmyebhyaḥ
Ablativevibhūtimāhātmyāt vibhūtimāhātmyābhyām vibhūtimāhātmyebhyaḥ
Genitivevibhūtimāhātmyasya vibhūtimāhātmyayoḥ vibhūtimāhātmyānām
Locativevibhūtimāhātmye vibhūtimāhātmyayoḥ vibhūtimāhātmyeṣu

Compound vibhūtimāhātmya -

Adverb -vibhūtimāhātmyam -vibhūtimāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria