Declension table of ?vibhūtarāti

Deva

MasculineSingularDualPlural
Nominativevibhūtarātiḥ vibhūtarātī vibhūtarātayaḥ
Vocativevibhūtarāte vibhūtarātī vibhūtarātayaḥ
Accusativevibhūtarātim vibhūtarātī vibhūtarātīn
Instrumentalvibhūtarātinā vibhūtarātibhyām vibhūtarātibhiḥ
Dativevibhūtarātaye vibhūtarātibhyām vibhūtarātibhyaḥ
Ablativevibhūtarāteḥ vibhūtarātibhyām vibhūtarātibhyaḥ
Genitivevibhūtarāteḥ vibhūtarātyoḥ vibhūtarātīnām
Locativevibhūtarātau vibhūtarātyoḥ vibhūtarātiṣu

Compound vibhūtarāti -

Adverb -vibhūtarāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria