Declension table of ?vibhūtamanas

Deva

MasculineSingularDualPlural
Nominativevibhūtamanāḥ vibhūtamanasau vibhūtamanasaḥ
Vocativevibhūtamanaḥ vibhūtamanasau vibhūtamanasaḥ
Accusativevibhūtamanasam vibhūtamanasau vibhūtamanasaḥ
Instrumentalvibhūtamanasā vibhūtamanobhyām vibhūtamanobhiḥ
Dativevibhūtamanase vibhūtamanobhyām vibhūtamanobhyaḥ
Ablativevibhūtamanasaḥ vibhūtamanobhyām vibhūtamanobhyaḥ
Genitivevibhūtamanasaḥ vibhūtamanasoḥ vibhūtamanasām
Locativevibhūtamanasi vibhūtamanasoḥ vibhūtamanaḥsu

Compound vibhūtamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria