Declension table of ?vibhūta

Deva

MasculineSingularDualPlural
Nominativevibhūtaḥ vibhūtau vibhūtāḥ
Vocativevibhūta vibhūtau vibhūtāḥ
Accusativevibhūtam vibhūtau vibhūtān
Instrumentalvibhūtena vibhūtābhyām vibhūtaiḥ vibhūtebhiḥ
Dativevibhūtāya vibhūtābhyām vibhūtebhyaḥ
Ablativevibhūtāt vibhūtābhyām vibhūtebhyaḥ
Genitivevibhūtasya vibhūtayoḥ vibhūtānām
Locativevibhūte vibhūtayoḥ vibhūteṣu

Compound vibhūta -

Adverb -vibhūtam -vibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria