Declension table of ?vibhūmatā

Deva

FeminineSingularDualPlural
Nominativevibhūmatā vibhūmate vibhūmatāḥ
Vocativevibhūmate vibhūmate vibhūmatāḥ
Accusativevibhūmatām vibhūmate vibhūmatāḥ
Instrumentalvibhūmatayā vibhūmatābhyām vibhūmatābhiḥ
Dativevibhūmatāyai vibhūmatābhyām vibhūmatābhyaḥ
Ablativevibhūmatāyāḥ vibhūmatābhyām vibhūmatābhyaḥ
Genitivevibhūmatāyāḥ vibhūmatayoḥ vibhūmatānām
Locativevibhūmatāyām vibhūmatayoḥ vibhūmatāsu

Adverb -vibhūmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria