Declension table of ?vibhūmat

Deva

MasculineSingularDualPlural
Nominativevibhūmān vibhūmantau vibhūmantaḥ
Vocativevibhūman vibhūmantau vibhūmantaḥ
Accusativevibhūmantam vibhūmantau vibhūmataḥ
Instrumentalvibhūmatā vibhūmadbhyām vibhūmadbhiḥ
Dativevibhūmate vibhūmadbhyām vibhūmadbhyaḥ
Ablativevibhūmataḥ vibhūmadbhyām vibhūmadbhyaḥ
Genitivevibhūmataḥ vibhūmatoḥ vibhūmatām
Locativevibhūmati vibhūmatoḥ vibhūmatsu

Compound vibhūmat -

Adverb -vibhūmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria