Declension table of ?vibhūman

Deva

MasculineSingularDualPlural
Nominativevibhūmā vibhūmānau vibhūmānaḥ
Vocativevibhūman vibhūmānau vibhūmānaḥ
Accusativevibhūmānam vibhūmānau vibhūmnaḥ
Instrumentalvibhūmnā vibhūmabhyām vibhūmabhiḥ
Dativevibhūmne vibhūmabhyām vibhūmabhyaḥ
Ablativevibhūmnaḥ vibhūmabhyām vibhūmabhyaḥ
Genitivevibhūmnaḥ vibhūmnoḥ vibhūmnām
Locativevibhūmni vibhūmani vibhūmnoḥ vibhūmasu

Compound vibhūma -

Adverb -vibhūmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria