Declension table of ?vibhūkratu

Deva

NeuterSingularDualPlural
Nominativevibhūkratu vibhūkratunī vibhūkratūni
Vocativevibhūkratu vibhūkratunī vibhūkratūni
Accusativevibhūkratu vibhūkratunī vibhūkratūni
Instrumentalvibhūkratunā vibhūkratubhyām vibhūkratubhiḥ
Dativevibhūkratune vibhūkratubhyām vibhūkratubhyaḥ
Ablativevibhūkratunaḥ vibhūkratubhyām vibhūkratubhyaḥ
Genitivevibhūkratunaḥ vibhūkratunoḥ vibhūkratūnām
Locativevibhūkratuni vibhūkratunoḥ vibhūkratuṣu

Compound vibhūkratu -

Adverb -vibhūkratu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria