Declension table of ?vibhūkratu

Deva

MasculineSingularDualPlural
Nominativevibhūkratuḥ vibhūkratū vibhūkratavaḥ
Vocativevibhūkrato vibhūkratū vibhūkratavaḥ
Accusativevibhūkratum vibhūkratū vibhūkratūn
Instrumentalvibhūkratunā vibhūkratubhyām vibhūkratubhiḥ
Dativevibhūkratave vibhūkratubhyām vibhūkratubhyaḥ
Ablativevibhūkratoḥ vibhūkratubhyām vibhūkratubhyaḥ
Genitivevibhūkratoḥ vibhūkratvoḥ vibhūkratūnām
Locativevibhūkratau vibhūkratvoḥ vibhūkratuṣu

Compound vibhūkratu -

Adverb -vibhūkratu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria