Declension table of ?vibhūṣitālaṅkārā

Deva

FeminineSingularDualPlural
Nominativevibhūṣitālaṅkārā vibhūṣitālaṅkāre vibhūṣitālaṅkārāḥ
Vocativevibhūṣitālaṅkāre vibhūṣitālaṅkāre vibhūṣitālaṅkārāḥ
Accusativevibhūṣitālaṅkārām vibhūṣitālaṅkāre vibhūṣitālaṅkārāḥ
Instrumentalvibhūṣitālaṅkārayā vibhūṣitālaṅkārābhyām vibhūṣitālaṅkārābhiḥ
Dativevibhūṣitālaṅkārāyai vibhūṣitālaṅkārābhyām vibhūṣitālaṅkārābhyaḥ
Ablativevibhūṣitālaṅkārāyāḥ vibhūṣitālaṅkārābhyām vibhūṣitālaṅkārābhyaḥ
Genitivevibhūṣitālaṅkārāyāḥ vibhūṣitālaṅkārayoḥ vibhūṣitālaṅkārāṇām
Locativevibhūṣitālaṅkārāyām vibhūṣitālaṅkārayoḥ vibhūṣitālaṅkārāsu

Adverb -vibhūṣitālaṅkāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria