Declension table of ?vibhūṣitāṅga

Deva

NeuterSingularDualPlural
Nominativevibhūṣitāṅgam vibhūṣitāṅge vibhūṣitāṅgāni
Vocativevibhūṣitāṅga vibhūṣitāṅge vibhūṣitāṅgāni
Accusativevibhūṣitāṅgam vibhūṣitāṅge vibhūṣitāṅgāni
Instrumentalvibhūṣitāṅgena vibhūṣitāṅgābhyām vibhūṣitāṅgaiḥ
Dativevibhūṣitāṅgāya vibhūṣitāṅgābhyām vibhūṣitāṅgebhyaḥ
Ablativevibhūṣitāṅgāt vibhūṣitāṅgābhyām vibhūṣitāṅgebhyaḥ
Genitivevibhūṣitāṅgasya vibhūṣitāṅgayoḥ vibhūṣitāṅgānām
Locativevibhūṣitāṅge vibhūṣitāṅgayoḥ vibhūṣitāṅgeṣu

Compound vibhūṣitāṅga -

Adverb -vibhūṣitāṅgam -vibhūṣitāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria