Declension table of ?vibhūṣin

Deva

MasculineSingularDualPlural
Nominativevibhūṣī vibhūṣiṇau vibhūṣiṇaḥ
Vocativevibhūṣin vibhūṣiṇau vibhūṣiṇaḥ
Accusativevibhūṣiṇam vibhūṣiṇau vibhūṣiṇaḥ
Instrumentalvibhūṣiṇā vibhūṣibhyām vibhūṣibhiḥ
Dativevibhūṣiṇe vibhūṣibhyām vibhūṣibhyaḥ
Ablativevibhūṣiṇaḥ vibhūṣibhyām vibhūṣibhyaḥ
Genitivevibhūṣiṇaḥ vibhūṣiṇoḥ vibhūṣiṇām
Locativevibhūṣiṇi vibhūṣiṇoḥ vibhūṣiṣu

Compound vibhūṣi -

Adverb -vibhūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria