Declension table of ?vibhūṣiṇī

Deva

FeminineSingularDualPlural
Nominativevibhūṣiṇī vibhūṣiṇyau vibhūṣiṇyaḥ
Vocativevibhūṣiṇi vibhūṣiṇyau vibhūṣiṇyaḥ
Accusativevibhūṣiṇīm vibhūṣiṇyau vibhūṣiṇīḥ
Instrumentalvibhūṣiṇyā vibhūṣiṇībhyām vibhūṣiṇībhiḥ
Dativevibhūṣiṇyai vibhūṣiṇībhyām vibhūṣiṇībhyaḥ
Ablativevibhūṣiṇyāḥ vibhūṣiṇībhyām vibhūṣiṇībhyaḥ
Genitivevibhūṣiṇyāḥ vibhūṣiṇyoḥ vibhūṣiṇīnām
Locativevibhūṣiṇyām vibhūṣiṇyoḥ vibhūṣiṇīṣu

Compound vibhūṣiṇi - vibhūṣiṇī -

Adverb -vibhūṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria