Declension table of ?vibhūṣā

Deva

FeminineSingularDualPlural
Nominativevibhūṣā vibhūṣe vibhūṣāḥ
Vocativevibhūṣe vibhūṣe vibhūṣāḥ
Accusativevibhūṣām vibhūṣe vibhūṣāḥ
Instrumentalvibhūṣayā vibhūṣābhyām vibhūṣābhiḥ
Dativevibhūṣāyai vibhūṣābhyām vibhūṣābhyaḥ
Ablativevibhūṣāyāḥ vibhūṣābhyām vibhūṣābhyaḥ
Genitivevibhūṣāyāḥ vibhūṣayoḥ vibhūṣāṇām
Locativevibhūṣāyām vibhūṣayoḥ vibhūṣāsu

Adverb -vibhūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria