Declension table of ?vibhūṣaṇavatā

Deva

FeminineSingularDualPlural
Nominativevibhūṣaṇavatā vibhūṣaṇavate vibhūṣaṇavatāḥ
Vocativevibhūṣaṇavate vibhūṣaṇavate vibhūṣaṇavatāḥ
Accusativevibhūṣaṇavatām vibhūṣaṇavate vibhūṣaṇavatāḥ
Instrumentalvibhūṣaṇavatayā vibhūṣaṇavatābhyām vibhūṣaṇavatābhiḥ
Dativevibhūṣaṇavatāyai vibhūṣaṇavatābhyām vibhūṣaṇavatābhyaḥ
Ablativevibhūṣaṇavatāyāḥ vibhūṣaṇavatābhyām vibhūṣaṇavatābhyaḥ
Genitivevibhūṣaṇavatāyāḥ vibhūṣaṇavatayoḥ vibhūṣaṇavatānām
Locativevibhūṣaṇavatāyām vibhūṣaṇavatayoḥ vibhūṣaṇavatāsu

Adverb -vibhūṣaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria