Declension table of ?vibhūṣaṇavat

Deva

NeuterSingularDualPlural
Nominativevibhūṣaṇavat vibhūṣaṇavantī vibhūṣaṇavatī vibhūṣaṇavanti
Vocativevibhūṣaṇavat vibhūṣaṇavantī vibhūṣaṇavatī vibhūṣaṇavanti
Accusativevibhūṣaṇavat vibhūṣaṇavantī vibhūṣaṇavatī vibhūṣaṇavanti
Instrumentalvibhūṣaṇavatā vibhūṣaṇavadbhyām vibhūṣaṇavadbhiḥ
Dativevibhūṣaṇavate vibhūṣaṇavadbhyām vibhūṣaṇavadbhyaḥ
Ablativevibhūṣaṇavataḥ vibhūṣaṇavadbhyām vibhūṣaṇavadbhyaḥ
Genitivevibhūṣaṇavataḥ vibhūṣaṇavatoḥ vibhūṣaṇavatām
Locativevibhūṣaṇavati vibhūṣaṇavatoḥ vibhūṣaṇavatsu

Adverb -vibhūṣaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria