Declension table of ?vibhūṣaṇavat

Deva

MasculineSingularDualPlural
Nominativevibhūṣaṇavān vibhūṣaṇavantau vibhūṣaṇavantaḥ
Vocativevibhūṣaṇavan vibhūṣaṇavantau vibhūṣaṇavantaḥ
Accusativevibhūṣaṇavantam vibhūṣaṇavantau vibhūṣaṇavataḥ
Instrumentalvibhūṣaṇavatā vibhūṣaṇavadbhyām vibhūṣaṇavadbhiḥ
Dativevibhūṣaṇavate vibhūṣaṇavadbhyām vibhūṣaṇavadbhyaḥ
Ablativevibhūṣaṇavataḥ vibhūṣaṇavadbhyām vibhūṣaṇavadbhyaḥ
Genitivevibhūṣaṇavataḥ vibhūṣaṇavatoḥ vibhūṣaṇavatām
Locativevibhūṣaṇavati vibhūṣaṇavatoḥ vibhūṣaṇavatsu

Compound vibhūṣaṇavat -

Adverb -vibhūṣaṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria