Declension table of ?vibhūṣaṇā

Deva

FeminineSingularDualPlural
Nominativevibhūṣaṇā vibhūṣaṇe vibhūṣaṇāḥ
Vocativevibhūṣaṇe vibhūṣaṇe vibhūṣaṇāḥ
Accusativevibhūṣaṇām vibhūṣaṇe vibhūṣaṇāḥ
Instrumentalvibhūṣaṇayā vibhūṣaṇābhyām vibhūṣaṇābhiḥ
Dativevibhūṣaṇāyai vibhūṣaṇābhyām vibhūṣaṇābhyaḥ
Ablativevibhūṣaṇāyāḥ vibhūṣaṇābhyām vibhūṣaṇābhyaḥ
Genitivevibhūṣaṇāyāḥ vibhūṣaṇayoḥ vibhūṣaṇānām
Locativevibhūṣaṇāyām vibhūṣaṇayoḥ vibhūṣaṇāsu

Adverb -vibhūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria