Declension table of ?vibhūṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativevibhūṣṇu_ā vibhūṣṇu_e vibhūṣṇu_āḥ
Vocativevibhūṣṇu_e vibhūṣṇu_e vibhūṣṇu_āḥ
Accusativevibhūṣṇu_ām vibhūṣṇu_e vibhūṣṇu_āḥ
Instrumentalvibhūṣṇu_ayā vibhūṣṇu_ābhyām vibhūṣṇu_ābhiḥ
Dativevibhūṣṇu_āyai vibhūṣṇu_ābhyām vibhūṣṇu_ābhyaḥ
Ablativevibhūṣṇu_āyāḥ vibhūṣṇu_ābhyām vibhūṣṇu_ābhyaḥ
Genitivevibhūṣṇu_āyāḥ vibhūṣṇu_ayoḥ vibhūṣṇu_ānām
Locativevibhūṣṇu_āyām vibhūṣṇu_ayoḥ vibhūṣṇu_āsu

Adverb -vibhūṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria