Declension table of ?vibhūṣṇu

Deva

NeuterSingularDualPlural
Nominativevibhūṣṇu vibhūṣṇunī vibhūṣṇūni
Vocativevibhūṣṇu vibhūṣṇunī vibhūṣṇūni
Accusativevibhūṣṇu vibhūṣṇunī vibhūṣṇūni
Instrumentalvibhūṣṇunā vibhūṣṇubhyām vibhūṣṇubhiḥ
Dativevibhūṣṇune vibhūṣṇubhyām vibhūṣṇubhyaḥ
Ablativevibhūṣṇunaḥ vibhūṣṇubhyām vibhūṣṇubhyaḥ
Genitivevibhūṣṇunaḥ vibhūṣṇunoḥ vibhūṣṇūnām
Locativevibhūṣṇuni vibhūṣṇunoḥ vibhūṣṇuṣu

Compound vibhūṣṇu -

Adverb -vibhūṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria