Declension table of ?vibhūṣṇu

Deva

MasculineSingularDualPlural
Nominativevibhūṣṇuḥ vibhūṣṇū vibhūṣṇavaḥ
Vocativevibhūṣṇo vibhūṣṇū vibhūṣṇavaḥ
Accusativevibhūṣṇum vibhūṣṇū vibhūṣṇūn
Instrumentalvibhūṣṇunā vibhūṣṇubhyām vibhūṣṇubhiḥ
Dativevibhūṣṇave vibhūṣṇubhyām vibhūṣṇubhyaḥ
Ablativevibhūṣṇoḥ vibhūṣṇubhyām vibhūṣṇubhyaḥ
Genitivevibhūṣṇoḥ vibhūṣṇvoḥ vibhūṣṇūnām
Locativevibhūṣṇau vibhūṣṇvoḥ vibhūṣṇuṣu

Compound vibhūṣṇu -

Adverb -vibhūṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria