Declension table of ?vibhupramita

Deva

NeuterSingularDualPlural
Nominativevibhupramitam vibhupramite vibhupramitāni
Vocativevibhupramita vibhupramite vibhupramitāni
Accusativevibhupramitam vibhupramite vibhupramitāni
Instrumentalvibhupramitena vibhupramitābhyām vibhupramitaiḥ
Dativevibhupramitāya vibhupramitābhyām vibhupramitebhyaḥ
Ablativevibhupramitāt vibhupramitābhyām vibhupramitebhyaḥ
Genitivevibhupramitasya vibhupramitayoḥ vibhupramitānām
Locativevibhupramite vibhupramitayoḥ vibhupramiteṣu

Compound vibhupramita -

Adverb -vibhupramitam -vibhupramitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria