Declension table of vibhuja

Deva

NeuterSingularDualPlural
Nominativevibhujam vibhuje vibhujāni
Vocativevibhuja vibhuje vibhujāni
Accusativevibhujam vibhuje vibhujāni
Instrumentalvibhujena vibhujābhyām vibhujaiḥ
Dativevibhujāya vibhujābhyām vibhujebhyaḥ
Ablativevibhujāt vibhujābhyām vibhujebhyaḥ
Genitivevibhujasya vibhujayoḥ vibhujānām
Locativevibhuje vibhujayoḥ vibhujeṣu

Compound vibhuja -

Adverb -vibhujam -vibhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria