Declension table of ?vibhugnā

Deva

FeminineSingularDualPlural
Nominativevibhugnā vibhugne vibhugnāḥ
Vocativevibhugne vibhugne vibhugnāḥ
Accusativevibhugnām vibhugne vibhugnāḥ
Instrumentalvibhugnayā vibhugnābhyām vibhugnābhiḥ
Dativevibhugnāyai vibhugnābhyām vibhugnābhyaḥ
Ablativevibhugnāyāḥ vibhugnābhyām vibhugnābhyaḥ
Genitivevibhugnāyāḥ vibhugnayoḥ vibhugnānām
Locativevibhugnāyām vibhugnayoḥ vibhugnāsu

Adverb -vibhugnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria