Declension table of ?vibhugna

Deva

NeuterSingularDualPlural
Nominativevibhugnam vibhugne vibhugnāni
Vocativevibhugna vibhugne vibhugnāni
Accusativevibhugnam vibhugne vibhugnāni
Instrumentalvibhugnena vibhugnābhyām vibhugnaiḥ
Dativevibhugnāya vibhugnābhyām vibhugnebhyaḥ
Ablativevibhugnāt vibhugnābhyām vibhugnebhyaḥ
Genitivevibhugnasya vibhugnayoḥ vibhugnānām
Locativevibhugne vibhugnayoḥ vibhugneṣu

Compound vibhugna -

Adverb -vibhugnam -vibhugnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria