Declension table of ?vibhreṣa

Deva

MasculineSingularDualPlural
Nominativevibhreṣaḥ vibhreṣau vibhreṣāḥ
Vocativevibhreṣa vibhreṣau vibhreṣāḥ
Accusativevibhreṣam vibhreṣau vibhreṣān
Instrumentalvibhreṣeṇa vibhreṣābhyām vibhreṣaiḥ vibhreṣebhiḥ
Dativevibhreṣāya vibhreṣābhyām vibhreṣebhyaḥ
Ablativevibhreṣāt vibhreṣābhyām vibhreṣebhyaḥ
Genitivevibhreṣasya vibhreṣayoḥ vibhreṣāṇām
Locativevibhreṣe vibhreṣayoḥ vibhreṣeṣu

Compound vibhreṣa -

Adverb -vibhreṣam -vibhreṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria