Declension table of ?vibhramiṇī

Deva

FeminineSingularDualPlural
Nominativevibhramiṇī vibhramiṇyau vibhramiṇyaḥ
Vocativevibhramiṇi vibhramiṇyau vibhramiṇyaḥ
Accusativevibhramiṇīm vibhramiṇyau vibhramiṇīḥ
Instrumentalvibhramiṇyā vibhramiṇībhyām vibhramiṇībhiḥ
Dativevibhramiṇyai vibhramiṇībhyām vibhramiṇībhyaḥ
Ablativevibhramiṇyāḥ vibhramiṇībhyām vibhramiṇībhyaḥ
Genitivevibhramiṇyāḥ vibhramiṇyoḥ vibhramiṇīnām
Locativevibhramiṇyām vibhramiṇyoḥ vibhramiṇīṣu

Compound vibhramiṇi - vibhramiṇī -

Adverb -vibhramiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria