Declension table of ?vibhramatantra

Deva

NeuterSingularDualPlural
Nominativevibhramatantram vibhramatantre vibhramatantrāṇi
Vocativevibhramatantra vibhramatantre vibhramatantrāṇi
Accusativevibhramatantram vibhramatantre vibhramatantrāṇi
Instrumentalvibhramatantreṇa vibhramatantrābhyām vibhramatantraiḥ
Dativevibhramatantrāya vibhramatantrābhyām vibhramatantrebhyaḥ
Ablativevibhramatantrāt vibhramatantrābhyām vibhramatantrebhyaḥ
Genitivevibhramatantrasya vibhramatantrayoḥ vibhramatantrāṇām
Locativevibhramatantre vibhramatantrayoḥ vibhramatantreṣu

Compound vibhramatantra -

Adverb -vibhramatantram -vibhramatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria