Declension table of ?vibhramasūtra

Deva

NeuterSingularDualPlural
Nominativevibhramasūtram vibhramasūtre vibhramasūtrāṇi
Vocativevibhramasūtra vibhramasūtre vibhramasūtrāṇi
Accusativevibhramasūtram vibhramasūtre vibhramasūtrāṇi
Instrumentalvibhramasūtreṇa vibhramasūtrābhyām vibhramasūtraiḥ
Dativevibhramasūtrāya vibhramasūtrābhyām vibhramasūtrebhyaḥ
Ablativevibhramasūtrāt vibhramasūtrābhyām vibhramasūtrebhyaḥ
Genitivevibhramasūtrasya vibhramasūtrayoḥ vibhramasūtrāṇām
Locativevibhramasūtre vibhramasūtrayoḥ vibhramasūtreṣu

Compound vibhramasūtra -

Adverb -vibhramasūtram -vibhramasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria