Declension table of ?vibhramabhāṣita

Deva

NeuterSingularDualPlural
Nominativevibhramabhāṣitam vibhramabhāṣite vibhramabhāṣitāni
Vocativevibhramabhāṣita vibhramabhāṣite vibhramabhāṣitāni
Accusativevibhramabhāṣitam vibhramabhāṣite vibhramabhāṣitāni
Instrumentalvibhramabhāṣitena vibhramabhāṣitābhyām vibhramabhāṣitaiḥ
Dativevibhramabhāṣitāya vibhramabhāṣitābhyām vibhramabhāṣitebhyaḥ
Ablativevibhramabhāṣitāt vibhramabhāṣitābhyām vibhramabhāṣitebhyaḥ
Genitivevibhramabhāṣitasya vibhramabhāṣitayoḥ vibhramabhāṣitānām
Locativevibhramabhāṣite vibhramabhāṣitayoḥ vibhramabhāṣiteṣu

Compound vibhramabhāṣita -

Adverb -vibhramabhāṣitam -vibhramabhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria