Declension table of ?vibhramārka

Deva

MasculineSingularDualPlural
Nominativevibhramārkaḥ vibhramārkau vibhramārkāḥ
Vocativevibhramārka vibhramārkau vibhramārkāḥ
Accusativevibhramārkam vibhramārkau vibhramārkān
Instrumentalvibhramārkeṇa vibhramārkābhyām vibhramārkaiḥ vibhramārkebhiḥ
Dativevibhramārkāya vibhramārkābhyām vibhramārkebhyaḥ
Ablativevibhramārkāt vibhramārkābhyām vibhramārkebhyaḥ
Genitivevibhramārkasya vibhramārkayoḥ vibhramārkāṇām
Locativevibhramārke vibhramārkayoḥ vibhramārkeṣu

Compound vibhramārka -

Adverb -vibhramārkam -vibhramārkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria