Declension table of ?vibhrātṛvya

Deva

NeuterSingularDualPlural
Nominativevibhrātṛvyam vibhrātṛvye vibhrātṛvyāṇi
Vocativevibhrātṛvya vibhrātṛvye vibhrātṛvyāṇi
Accusativevibhrātṛvyam vibhrātṛvye vibhrātṛvyāṇi
Instrumentalvibhrātṛvyeṇa vibhrātṛvyābhyām vibhrātṛvyaiḥ
Dativevibhrātṛvyāya vibhrātṛvyābhyām vibhrātṛvyebhyaḥ
Ablativevibhrātṛvyāt vibhrātṛvyābhyām vibhrātṛvyebhyaḥ
Genitivevibhrātṛvyasya vibhrātṛvyayoḥ vibhrātṛvyāṇām
Locativevibhrātṛvye vibhrātṛvyayoḥ vibhrātṛvyeṣu

Compound vibhrātṛvya -

Adverb -vibhrātṛvyam -vibhrātṛvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria