Declension table of ?vibhrānti

Deva

FeminineSingularDualPlural
Nominativevibhrāntiḥ vibhrāntī vibhrāntayaḥ
Vocativevibhrānte vibhrāntī vibhrāntayaḥ
Accusativevibhrāntim vibhrāntī vibhrāntīḥ
Instrumentalvibhrāntyā vibhrāntibhyām vibhrāntibhiḥ
Dativevibhrāntyai vibhrāntaye vibhrāntibhyām vibhrāntibhyaḥ
Ablativevibhrāntyāḥ vibhrānteḥ vibhrāntibhyām vibhrāntibhyaḥ
Genitivevibhrāntyāḥ vibhrānteḥ vibhrāntyoḥ vibhrāntīnām
Locativevibhrāntyām vibhrāntau vibhrāntyoḥ vibhrāntiṣu

Compound vibhrānti -

Adverb -vibhrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria