Declension table of ?vibhrāntaśīlā

Deva

FeminineSingularDualPlural
Nominativevibhrāntaśīlā vibhrāntaśīle vibhrāntaśīlāḥ
Vocativevibhrāntaśīle vibhrāntaśīle vibhrāntaśīlāḥ
Accusativevibhrāntaśīlām vibhrāntaśīle vibhrāntaśīlāḥ
Instrumentalvibhrāntaśīlayā vibhrāntaśīlābhyām vibhrāntaśīlābhiḥ
Dativevibhrāntaśīlāyai vibhrāntaśīlābhyām vibhrāntaśīlābhyaḥ
Ablativevibhrāntaśīlāyāḥ vibhrāntaśīlābhyām vibhrāntaśīlābhyaḥ
Genitivevibhrāntaśīlāyāḥ vibhrāntaśīlayoḥ vibhrāntaśīlānām
Locativevibhrāntaśīlāyām vibhrāntaśīlayoḥ vibhrāntaśīlāsu

Adverb -vibhrāntaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria