Declension table of ?vibhrājita

Deva

NeuterSingularDualPlural
Nominativevibhrājitam vibhrājite vibhrājitāni
Vocativevibhrājita vibhrājite vibhrājitāni
Accusativevibhrājitam vibhrājite vibhrājitāni
Instrumentalvibhrājitena vibhrājitābhyām vibhrājitaiḥ
Dativevibhrājitāya vibhrājitābhyām vibhrājitebhyaḥ
Ablativevibhrājitāt vibhrājitābhyām vibhrājitebhyaḥ
Genitivevibhrājitasya vibhrājitayoḥ vibhrājitānām
Locativevibhrājite vibhrājitayoḥ vibhrājiteṣu

Compound vibhrājita -

Adverb -vibhrājitam -vibhrājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria