Declension table of ?vibhrāṣṭi

Deva

FeminineSingularDualPlural
Nominativevibhrāṣṭiḥ vibhrāṣṭī vibhrāṣṭayaḥ
Vocativevibhrāṣṭe vibhrāṣṭī vibhrāṣṭayaḥ
Accusativevibhrāṣṭim vibhrāṣṭī vibhrāṣṭīḥ
Instrumentalvibhrāṣṭyā vibhrāṣṭibhyām vibhrāṣṭibhiḥ
Dativevibhrāṣṭyai vibhrāṣṭaye vibhrāṣṭibhyām vibhrāṣṭibhyaḥ
Ablativevibhrāṣṭyāḥ vibhrāṣṭeḥ vibhrāṣṭibhyām vibhrāṣṭibhyaḥ
Genitivevibhrāṣṭyāḥ vibhrāṣṭeḥ vibhrāṣṭyoḥ vibhrāṣṭīnām
Locativevibhrāṣṭyām vibhrāṣṭau vibhrāṣṭyoḥ vibhrāṣṭiṣu

Compound vibhrāṣṭi -

Adverb -vibhrāṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria