Declension table of ?vibhraṣṭatimira

Deva

NeuterSingularDualPlural
Nominativevibhraṣṭatimiram vibhraṣṭatimire vibhraṣṭatimirāṇi
Vocativevibhraṣṭatimira vibhraṣṭatimire vibhraṣṭatimirāṇi
Accusativevibhraṣṭatimiram vibhraṣṭatimire vibhraṣṭatimirāṇi
Instrumentalvibhraṣṭatimireṇa vibhraṣṭatimirābhyām vibhraṣṭatimiraiḥ
Dativevibhraṣṭatimirāya vibhraṣṭatimirābhyām vibhraṣṭatimirebhyaḥ
Ablativevibhraṣṭatimirāt vibhraṣṭatimirābhyām vibhraṣṭatimirebhyaḥ
Genitivevibhraṣṭatimirasya vibhraṣṭatimirayoḥ vibhraṣṭatimirāṇām
Locativevibhraṣṭatimire vibhraṣṭatimirayoḥ vibhraṣṭatimireṣu

Compound vibhraṣṭatimira -

Adverb -vibhraṣṭatimiram -vibhraṣṭatimirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria