Declension table of ?vibhraṣṭatimira

Deva

MasculineSingularDualPlural
Nominativevibhraṣṭatimiraḥ vibhraṣṭatimirau vibhraṣṭatimirāḥ
Vocativevibhraṣṭatimira vibhraṣṭatimirau vibhraṣṭatimirāḥ
Accusativevibhraṣṭatimiram vibhraṣṭatimirau vibhraṣṭatimirān
Instrumentalvibhraṣṭatimireṇa vibhraṣṭatimirābhyām vibhraṣṭatimiraiḥ vibhraṣṭatimirebhiḥ
Dativevibhraṣṭatimirāya vibhraṣṭatimirābhyām vibhraṣṭatimirebhyaḥ
Ablativevibhraṣṭatimirāt vibhraṣṭatimirābhyām vibhraṣṭatimirebhyaḥ
Genitivevibhraṣṭatimirasya vibhraṣṭatimirayoḥ vibhraṣṭatimirāṇām
Locativevibhraṣṭatimire vibhraṣṭatimirayoḥ vibhraṣṭatimireṣu

Compound vibhraṣṭatimira -

Adverb -vibhraṣṭatimiram -vibhraṣṭatimirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria