Declension table of ?vibhraṣṭaharṣā

Deva

FeminineSingularDualPlural
Nominativevibhraṣṭaharṣā vibhraṣṭaharṣe vibhraṣṭaharṣāḥ
Vocativevibhraṣṭaharṣe vibhraṣṭaharṣe vibhraṣṭaharṣāḥ
Accusativevibhraṣṭaharṣām vibhraṣṭaharṣe vibhraṣṭaharṣāḥ
Instrumentalvibhraṣṭaharṣayā vibhraṣṭaharṣābhyām vibhraṣṭaharṣābhiḥ
Dativevibhraṣṭaharṣāyai vibhraṣṭaharṣābhyām vibhraṣṭaharṣābhyaḥ
Ablativevibhraṣṭaharṣāyāḥ vibhraṣṭaharṣābhyām vibhraṣṭaharṣābhyaḥ
Genitivevibhraṣṭaharṣāyāḥ vibhraṣṭaharṣayoḥ vibhraṣṭaharṣāṇām
Locativevibhraṣṭaharṣāyām vibhraṣṭaharṣayoḥ vibhraṣṭaharṣāsu

Adverb -vibhraṣṭaharṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria