Declension table of ?vibhraṃśitajñānā

Deva

FeminineSingularDualPlural
Nominativevibhraṃśitajñānā vibhraṃśitajñāne vibhraṃśitajñānāḥ
Vocativevibhraṃśitajñāne vibhraṃśitajñāne vibhraṃśitajñānāḥ
Accusativevibhraṃśitajñānām vibhraṃśitajñāne vibhraṃśitajñānāḥ
Instrumentalvibhraṃśitajñānayā vibhraṃśitajñānābhyām vibhraṃśitajñānābhiḥ
Dativevibhraṃśitajñānāyai vibhraṃśitajñānābhyām vibhraṃśitajñānābhyaḥ
Ablativevibhraṃśitajñānāyāḥ vibhraṃśitajñānābhyām vibhraṃśitajñānābhyaḥ
Genitivevibhraṃśitajñānāyāḥ vibhraṃśitajñānayoḥ vibhraṃśitajñānānām
Locativevibhraṃśitajñānāyām vibhraṃśitajñānayoḥ vibhraṃśitajñānāsu

Adverb -vibhraṃśitajñānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria