Declension table of ?vibhitti

Deva

FeminineSingularDualPlural
Nominativevibhittiḥ vibhittī vibhittayaḥ
Vocativevibhitte vibhittī vibhittayaḥ
Accusativevibhittim vibhittī vibhittīḥ
Instrumentalvibhittyā vibhittibhyām vibhittibhiḥ
Dativevibhittyai vibhittaye vibhittibhyām vibhittibhyaḥ
Ablativevibhittyāḥ vibhitteḥ vibhittibhyām vibhittibhyaḥ
Genitivevibhittyāḥ vibhitteḥ vibhittyoḥ vibhittīnām
Locativevibhittyām vibhittau vibhittyoḥ vibhittiṣu

Compound vibhitti -

Adverb -vibhitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria