Declension table of ?vibhinnaveṣā

Deva

FeminineSingularDualPlural
Nominativevibhinnaveṣā vibhinnaveṣe vibhinnaveṣāḥ
Vocativevibhinnaveṣe vibhinnaveṣe vibhinnaveṣāḥ
Accusativevibhinnaveṣām vibhinnaveṣe vibhinnaveṣāḥ
Instrumentalvibhinnaveṣayā vibhinnaveṣābhyām vibhinnaveṣābhiḥ
Dativevibhinnaveṣāyai vibhinnaveṣābhyām vibhinnaveṣābhyaḥ
Ablativevibhinnaveṣāyāḥ vibhinnaveṣābhyām vibhinnaveṣābhyaḥ
Genitivevibhinnaveṣāyāḥ vibhinnaveṣayoḥ vibhinnaveṣāṇām
Locativevibhinnaveṣāyām vibhinnaveṣayoḥ vibhinnaveṣāsu

Adverb -vibhinnaveṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria