Declension table of ?vibhinnaveṣa

Deva

MasculineSingularDualPlural
Nominativevibhinnaveṣaḥ vibhinnaveṣau vibhinnaveṣāḥ
Vocativevibhinnaveṣa vibhinnaveṣau vibhinnaveṣāḥ
Accusativevibhinnaveṣam vibhinnaveṣau vibhinnaveṣān
Instrumentalvibhinnaveṣeṇa vibhinnaveṣābhyām vibhinnaveṣaiḥ vibhinnaveṣebhiḥ
Dativevibhinnaveṣāya vibhinnaveṣābhyām vibhinnaveṣebhyaḥ
Ablativevibhinnaveṣāt vibhinnaveṣābhyām vibhinnaveṣebhyaḥ
Genitivevibhinnaveṣasya vibhinnaveṣayoḥ vibhinnaveṣāṇām
Locativevibhinnaveṣe vibhinnaveṣayoḥ vibhinnaveṣeṣu

Compound vibhinnaveṣa -

Adverb -vibhinnaveṣam -vibhinnaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria