Declension table of ?vibhinnatva

Deva

NeuterSingularDualPlural
Nominativevibhinnatvam vibhinnatve vibhinnatvāni
Vocativevibhinnatva vibhinnatve vibhinnatvāni
Accusativevibhinnatvam vibhinnatve vibhinnatvāni
Instrumentalvibhinnatvena vibhinnatvābhyām vibhinnatvaiḥ
Dativevibhinnatvāya vibhinnatvābhyām vibhinnatvebhyaḥ
Ablativevibhinnatvāt vibhinnatvābhyām vibhinnatvebhyaḥ
Genitivevibhinnatvasya vibhinnatvayoḥ vibhinnatvānām
Locativevibhinnatve vibhinnatvayoḥ vibhinnatveṣu

Compound vibhinnatva -

Adverb -vibhinnatvam -vibhinnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria