Declension table of ?vibhinnatamisra

Deva

NeuterSingularDualPlural
Nominativevibhinnatamisram vibhinnatamisre vibhinnatamisrāṇi
Vocativevibhinnatamisra vibhinnatamisre vibhinnatamisrāṇi
Accusativevibhinnatamisram vibhinnatamisre vibhinnatamisrāṇi
Instrumentalvibhinnatamisreṇa vibhinnatamisrābhyām vibhinnatamisraiḥ
Dativevibhinnatamisrāya vibhinnatamisrābhyām vibhinnatamisrebhyaḥ
Ablativevibhinnatamisrāt vibhinnatamisrābhyām vibhinnatamisrebhyaḥ
Genitivevibhinnatamisrasya vibhinnatamisrayoḥ vibhinnatamisrāṇām
Locativevibhinnatamisre vibhinnatamisrayoḥ vibhinnatamisreṣu

Compound vibhinnatamisra -

Adverb -vibhinnatamisram -vibhinnatamisrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria