Declension table of ?vibhinnatā

Deva

FeminineSingularDualPlural
Nominativevibhinnatā vibhinnate vibhinnatāḥ
Vocativevibhinnate vibhinnate vibhinnatāḥ
Accusativevibhinnatām vibhinnate vibhinnatāḥ
Instrumentalvibhinnatayā vibhinnatābhyām vibhinnatābhiḥ
Dativevibhinnatāyai vibhinnatābhyām vibhinnatābhyaḥ
Ablativevibhinnatāyāḥ vibhinnatābhyām vibhinnatābhyaḥ
Genitivevibhinnatāyāḥ vibhinnatayoḥ vibhinnatānām
Locativevibhinnatāyām vibhinnatayoḥ vibhinnatāsu

Adverb -vibhinnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria